ग्लेपमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्लेपमानः
ग्लेपमानौ
ग्लेपमानाः
सम्बोधन
ग्लेपमान
ग्लेपमानौ
ग्लेपमानाः
द्वितीया
ग्लेपमानम्
ग्लेपमानौ
ग्लेपमानान्
तृतीया
ग्लेपमानेन
ग्लेपमानाभ्याम्
ग्लेपमानैः
चतुर्थी
ग्लेपमानाय
ग्लेपमानाभ्याम्
ग्लेपमानेभ्यः
पञ्चमी
ग्लेपमानात् / ग्लेपमानाद्
ग्लेपमानाभ्याम्
ग्लेपमानेभ्यः
षष्ठी
ग्लेपमानस्य
ग्लेपमानयोः
ग्लेपमानानाम्
सप्तमी
ग्लेपमाने
ग्लेपमानयोः
ग्लेपमानेषु
 
एक
द्वि
बहु
प्रथमा
ग्लेपमानः
ग्लेपमानौ
ग्लेपमानाः
सम्बोधन
ग्लेपमान
ग्लेपमानौ
ग्लेपमानाः
द्वितीया
ग्लेपमानम्
ग्लेपमानौ
ग्लेपमानान्
तृतीया
ग्लेपमानेन
ग्लेपमानाभ्याम्
ग्लेपमानैः
चतुर्थी
ग्लेपमानाय
ग्लेपमानाभ्याम्
ग्लेपमानेभ्यः
पञ्चमी
ग्लेपमानात् / ग्लेपमानाद्
ग्लेपमानाभ्याम्
ग्लेपमानेभ्यः
षष्ठी
ग्लेपमानस्य
ग्लेपमानयोः
ग्लेपमानानाम्
सप्तमी
ग्लेपमाने
ग्लेपमानयोः
ग्लेपमानेषु


अन्याः