ग्लुञ्चनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्लुञ्चनीयः
ग्लुञ्चनीयौ
ग्लुञ्चनीयाः
सम्बोधन
ग्लुञ्चनीय
ग्लुञ्चनीयौ
ग्लुञ्चनीयाः
द्वितीया
ग्लुञ्चनीयम्
ग्लुञ्चनीयौ
ग्लुञ्चनीयान्
तृतीया
ग्लुञ्चनीयेन
ग्लुञ्चनीयाभ्याम्
ग्लुञ्चनीयैः
चतुर्थी
ग्लुञ्चनीयाय
ग्लुञ्चनीयाभ्याम्
ग्लुञ्चनीयेभ्यः
पञ्चमी
ग्लुञ्चनीयात् / ग्लुञ्चनीयाद्
ग्लुञ्चनीयाभ्याम्
ग्लुञ्चनीयेभ्यः
षष्ठी
ग्लुञ्चनीयस्य
ग्लुञ्चनीययोः
ग्लुञ्चनीयानाम्
सप्तमी
ग्लुञ्चनीये
ग्लुञ्चनीययोः
ग्लुञ्चनीयेषु
 
एक
द्वि
बहु
प्रथमा
ग्लुञ्चनीयः
ग्लुञ्चनीयौ
ग्लुञ्चनीयाः
सम्बोधन
ग्लुञ्चनीय
ग्लुञ्चनीयौ
ग्लुञ्चनीयाः
द्वितीया
ग्लुञ्चनीयम्
ग्लुञ्चनीयौ
ग्लुञ्चनीयान्
तृतीया
ग्लुञ्चनीयेन
ग्लुञ्चनीयाभ्याम्
ग्लुञ्चनीयैः
चतुर्थी
ग्लुञ्चनीयाय
ग्लुञ्चनीयाभ्याम्
ग्लुञ्चनीयेभ्यः
पञ्चमी
ग्लुञ्चनीयात् / ग्लुञ्चनीयाद्
ग्लुञ्चनीयाभ्याम्
ग्लुञ्चनीयेभ्यः
षष्ठी
ग्लुञ्चनीयस्य
ग्लुञ्चनीययोः
ग्लुञ्चनीयानाम्
सप्तमी
ग्लुञ्चनीये
ग्लुञ्चनीययोः
ग्लुञ्चनीयेषु


अन्याः