ग्लाहक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्लाहकः
ग्लाहकौ
ग्लाहकाः
सम्बोधन
ग्लाहक
ग्लाहकौ
ग्लाहकाः
द्वितीया
ग्लाहकम्
ग्लाहकौ
ग्लाहकान्
तृतीया
ग्लाहकेन
ग्लाहकाभ्याम्
ग्लाहकैः
चतुर्थी
ग्लाहकाय
ग्लाहकाभ्याम्
ग्लाहकेभ्यः
पञ्चमी
ग्लाहकात् / ग्लाहकाद्
ग्लाहकाभ्याम्
ग्लाहकेभ्यः
षष्ठी
ग्लाहकस्य
ग्लाहकयोः
ग्लाहकानाम्
सप्तमी
ग्लाहके
ग्लाहकयोः
ग्लाहकेषु
 
एक
द्वि
बहु
प्रथमा
ग्लाहकः
ग्लाहकौ
ग्लाहकाः
सम्बोधन
ग्लाहक
ग्लाहकौ
ग्लाहकाः
द्वितीया
ग्लाहकम्
ग्लाहकौ
ग्लाहकान्
तृतीया
ग्लाहकेन
ग्लाहकाभ्याम्
ग्लाहकैः
चतुर्थी
ग्लाहकाय
ग्लाहकाभ्याम्
ग्लाहकेभ्यः
पञ्चमी
ग्लाहकात् / ग्लाहकाद्
ग्लाहकाभ्याम्
ग्लाहकेभ्यः
षष्ठी
ग्लाहकस्य
ग्लाहकयोः
ग्लाहकानाम्
सप्तमी
ग्लाहके
ग्लाहकयोः
ग्लाहकेषु


अन्याः