ग्लसितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्लसितव्यः
ग्लसितव्यौ
ग्लसितव्याः
सम्बोधन
ग्लसितव्य
ग्लसितव्यौ
ग्लसितव्याः
द्वितीया
ग्लसितव्यम्
ग्लसितव्यौ
ग्लसितव्यान्
तृतीया
ग्लसितव्येन
ग्लसितव्याभ्याम्
ग्लसितव्यैः
चतुर्थी
ग्लसितव्याय
ग्लसितव्याभ्याम्
ग्लसितव्येभ्यः
पञ्चमी
ग्लसितव्यात् / ग्लसितव्याद्
ग्लसितव्याभ्याम्
ग्लसितव्येभ्यः
षष्ठी
ग्लसितव्यस्य
ग्लसितव्ययोः
ग्लसितव्यानाम्
सप्तमी
ग्लसितव्ये
ग्लसितव्ययोः
ग्लसितव्येषु
 
एक
द्वि
बहु
प्रथमा
ग्लसितव्यः
ग्लसितव्यौ
ग्लसितव्याः
सम्बोधन
ग्लसितव्य
ग्लसितव्यौ
ग्लसितव्याः
द्वितीया
ग्लसितव्यम्
ग्लसितव्यौ
ग्लसितव्यान्
तृतीया
ग्लसितव्येन
ग्लसितव्याभ्याम्
ग्लसितव्यैः
चतुर्थी
ग्लसितव्याय
ग्लसितव्याभ्याम्
ग्लसितव्येभ्यः
पञ्चमी
ग्लसितव्यात् / ग्लसितव्याद्
ग्लसितव्याभ्याम्
ग्लसितव्येभ्यः
षष्ठी
ग्लसितव्यस्य
ग्लसितव्ययोः
ग्लसितव्यानाम्
सप्तमी
ग्लसितव्ये
ग्लसितव्ययोः
ग्लसितव्येषु


अन्याः