ग्रोचितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्रोचितव्यः
ग्रोचितव्यौ
ग्रोचितव्याः
सम्बोधन
ग्रोचितव्य
ग्रोचितव्यौ
ग्रोचितव्याः
द्वितीया
ग्रोचितव्यम्
ग्रोचितव्यौ
ग्रोचितव्यान्
तृतीया
ग्रोचितव्येन
ग्रोचितव्याभ्याम्
ग्रोचितव्यैः
चतुर्थी
ग्रोचितव्याय
ग्रोचितव्याभ्याम्
ग्रोचितव्येभ्यः
पञ्चमी
ग्रोचितव्यात् / ग्रोचितव्याद्
ग्रोचितव्याभ्याम्
ग्रोचितव्येभ्यः
षष्ठी
ग्रोचितव्यस्य
ग्रोचितव्ययोः
ग्रोचितव्यानाम्
सप्तमी
ग्रोचितव्ये
ग्रोचितव्ययोः
ग्रोचितव्येषु
 
एक
द्वि
बहु
प्रथमा
ग्रोचितव्यः
ग्रोचितव्यौ
ग्रोचितव्याः
सम्बोधन
ग्रोचितव्य
ग्रोचितव्यौ
ग्रोचितव्याः
द्वितीया
ग्रोचितव्यम्
ग्रोचितव्यौ
ग्रोचितव्यान्
तृतीया
ग्रोचितव्येन
ग्रोचितव्याभ्याम्
ग्रोचितव्यैः
चतुर्थी
ग्रोचितव्याय
ग्रोचितव्याभ्याम्
ग्रोचितव्येभ्यः
पञ्चमी
ग्रोचितव्यात् / ग्रोचितव्याद्
ग्रोचितव्याभ्याम्
ग्रोचितव्येभ्यः
षष्ठी
ग्रोचितव्यस्य
ग्रोचितव्ययोः
ग्रोचितव्यानाम्
सप्तमी
ग्रोचितव्ये
ग्रोचितव्ययोः
ग्रोचितव्येषु


अन्याः