ग्रैष्मिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्रैष्मिकः
ग्रैष्मिकौ
ग्रैष्मिकाः
सम्बोधन
ग्रैष्मिक
ग्रैष्मिकौ
ग्रैष्मिकाः
द्वितीया
ग्रैष्मिकम्
ग्रैष्मिकौ
ग्रैष्मिकान्
तृतीया
ग्रैष्मिकेण
ग्रैष्मिकाभ्याम्
ग्रैष्मिकैः
चतुर्थी
ग्रैष्मिकाय
ग्रैष्मिकाभ्याम्
ग्रैष्मिकेभ्यः
पञ्चमी
ग्रैष्मिकात् / ग्रैष्मिकाद्
ग्रैष्मिकाभ्याम्
ग्रैष्मिकेभ्यः
षष्ठी
ग्रैष्मिकस्य
ग्रैष्मिकयोः
ग्रैष्मिकाणाम्
सप्तमी
ग्रैष्मिके
ग्रैष्मिकयोः
ग्रैष्मिकेषु
 
एक
द्वि
बहु
प्रथमा
ग्रैष्मिकः
ग्रैष्मिकौ
ग्रैष्मिकाः
सम्बोधन
ग्रैष्मिक
ग्रैष्मिकौ
ग्रैष्मिकाः
द्वितीया
ग्रैष्मिकम्
ग्रैष्मिकौ
ग्रैष्मिकान्
तृतीया
ग्रैष्मिकेण
ग्रैष्मिकाभ्याम्
ग्रैष्मिकैः
चतुर्थी
ग्रैष्मिकाय
ग्रैष्मिकाभ्याम्
ग्रैष्मिकेभ्यः
पञ्चमी
ग्रैष्मिकात् / ग्रैष्मिकाद्
ग्रैष्मिकाभ्याम्
ग्रैष्मिकेभ्यः
षष्ठी
ग्रैष्मिकस्य
ग्रैष्मिकयोः
ग्रैष्मिकाणाम्
सप्तमी
ग्रैष्मिके
ग्रैष्मिकयोः
ग्रैष्मिकेषु


अन्याः