ग्रैष्म शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्रैष्मः
ग्रैष्मौ
ग्रैष्माः
सम्बोधन
ग्रैष्म
ग्रैष्मौ
ग्रैष्माः
द्वितीया
ग्रैष्मम्
ग्रैष्मौ
ग्रैष्मान्
तृतीया
ग्रैष्मेण
ग्रैष्माभ्याम्
ग्रैष्मैः
चतुर्थी
ग्रैष्माय
ग्रैष्माभ्याम्
ग्रैष्मेभ्यः
पञ्चमी
ग्रैष्मात् / ग्रैष्माद्
ग्रैष्माभ्याम्
ग्रैष्मेभ्यः
षष्ठी
ग्रैष्मस्य
ग्रैष्मयोः
ग्रैष्माणाम्
सप्तमी
ग्रैष्मे
ग्रैष्मयोः
ग्रैष्मेषु
 
एक
द्वि
बहु
प्रथमा
ग्रैष्मः
ग्रैष्मौ
ग्रैष्माः
सम्बोधन
ग्रैष्म
ग्रैष्मौ
ग्रैष्माः
द्वितीया
ग्रैष्मम्
ग्रैष्मौ
ग्रैष्मान्
तृतीया
ग्रैष्मेण
ग्रैष्माभ्याम्
ग्रैष्मैः
चतुर्थी
ग्रैष्माय
ग्रैष्माभ्याम्
ग्रैष्मेभ्यः
पञ्चमी
ग्रैष्मात् / ग्रैष्माद्
ग्रैष्माभ्याम्
ग्रैष्मेभ्यः
षष्ठी
ग्रैष्मस्य
ग्रैष्मयोः
ग्रैष्माणाम्
सप्तमी
ग्रैष्मे
ग्रैष्मयोः
ग्रैष्मेषु


अन्याः