ग्रीष्म शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्रीष्मः
ग्रीष्मौ
ग्रीष्माः
सम्बोधन
ग्रीष्म
ग्रीष्मौ
ग्रीष्माः
द्वितीया
ग्रीष्मम्
ग्रीष्मौ
ग्रीष्मान्
तृतीया
ग्रीष्मेण
ग्रीष्माभ्याम्
ग्रीष्मैः
चतुर्थी
ग्रीष्माय
ग्रीष्माभ्याम्
ग्रीष्मेभ्यः
पञ्चमी
ग्रीष्मात् / ग्रीष्माद्
ग्रीष्माभ्याम्
ग्रीष्मेभ्यः
षष्ठी
ग्रीष्मस्य
ग्रीष्मयोः
ग्रीष्माणाम्
सप्तमी
ग्रीष्मे
ग्रीष्मयोः
ग्रीष्मेषु
 
एक
द्वि
बहु
प्रथमा
ग्रीष्मः
ग्रीष्मौ
ग्रीष्माः
सम्बोधन
ग्रीष्म
ग्रीष्मौ
ग्रीष्माः
द्वितीया
ग्रीष्मम्
ग्रीष्मौ
ग्रीष्मान्
तृतीया
ग्रीष्मेण
ग्रीष्माभ्याम्
ग्रीष्मैः
चतुर्थी
ग्रीष्माय
ग्रीष्माभ्याम्
ग्रीष्मेभ्यः
पञ्चमी
ग्रीष्मात् / ग्रीष्माद्
ग्रीष्माभ्याम्
ग्रीष्मेभ्यः
षष्ठी
ग्रीष्मस्य
ग्रीष्मयोः
ग्रीष्माणाम्
सप्तमी
ग्रीष्मे
ग्रीष्मयोः
ग्रीष्मेषु


अन्याः