ग्रीवाक्ष शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्रीवाक्षः
ग्रीवाक्षौ
ग्रीवाक्षाः
सम्बोधन
ग्रीवाक्ष
ग्रीवाक्षौ
ग्रीवाक्षाः
द्वितीया
ग्रीवाक्षम्
ग्रीवाक्षौ
ग्रीवाक्षान्
तृतीया
ग्रीवाक्षेण
ग्रीवाक्षाभ्याम्
ग्रीवाक्षैः
चतुर्थी
ग्रीवाक्षाय
ग्रीवाक्षाभ्याम्
ग्रीवाक्षेभ्यः
पञ्चमी
ग्रीवाक्षात् / ग्रीवाक्षाद्
ग्रीवाक्षाभ्याम्
ग्रीवाक्षेभ्यः
षष्ठी
ग्रीवाक्षस्य
ग्रीवाक्षयोः
ग्रीवाक्षाणाम्
सप्तमी
ग्रीवाक्षे
ग्रीवाक्षयोः
ग्रीवाक्षेषु
 
एक
द्वि
बहु
प्रथमा
ग्रीवाक्षः
ग्रीवाक्षौ
ग्रीवाक्षाः
सम्बोधन
ग्रीवाक्ष
ग्रीवाक्षौ
ग्रीवाक्षाः
द्वितीया
ग्रीवाक्षम्
ग्रीवाक्षौ
ग्रीवाक्षान्
तृतीया
ग्रीवाक्षेण
ग्रीवाक्षाभ्याम्
ग्रीवाक्षैः
चतुर्थी
ग्रीवाक्षाय
ग्रीवाक्षाभ्याम्
ग्रीवाक्षेभ्यः
पञ्चमी
ग्रीवाक्षात् / ग्रीवाक्षाद्
ग्रीवाक्षाभ्याम्
ग्रीवाक्षेभ्यः
षष्ठी
ग्रीवाक्षस्य
ग्रीवाक्षयोः
ग्रीवाक्षाणाम्
सप्तमी
ग्रीवाक्षे
ग्रीवाक्षयोः
ग्रीवाक्षेषु