ग्रीवा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्रीवा
ग्रीवे
ग्रीवाः
सम्बोधन
ग्रीवे
ग्रीवे
ग्रीवाः
द्वितीया
ग्रीवाम्
ग्रीवे
ग्रीवाः
तृतीया
ग्रीवया
ग्रीवाभ्याम्
ग्रीवाभिः
चतुर्थी
ग्रीवायै
ग्रीवाभ्याम्
ग्रीवाभ्यः
पञ्चमी
ग्रीवायाः
ग्रीवाभ्याम्
ग्रीवाभ्यः
षष्ठी
ग्रीवायाः
ग्रीवयोः
ग्रीवाणाम्
सप्तमी
ग्रीवायाम्
ग्रीवयोः
ग्रीवासु
 
एक
द्वि
बहु
प्रथमा
ग्रीवा
ग्रीवे
ग्रीवाः
सम्बोधन
ग्रीवे
ग्रीवे
ग्रीवाः
द्वितीया
ग्रीवाम्
ग्रीवे
ग्रीवाः
तृतीया
ग्रीवया
ग्रीवाभ्याम्
ग्रीवाभिः
चतुर्थी
ग्रीवायै
ग्रीवाभ्याम्
ग्रीवाभ्यः
पञ्चमी
ग्रीवायाः
ग्रीवाभ्याम्
ग्रीवाभ्यः
षष्ठी
ग्रीवायाः
ग्रीवयोः
ग्रीवाणाम्
सप्तमी
ग्रीवायाम्
ग्रीवयोः
ग्रीवासु