ग्रासित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्रासितः
ग्रासितौ
ग्रासिताः
सम्बोधन
ग्रासित
ग्रासितौ
ग्रासिताः
द्वितीया
ग्रासितम्
ग्रासितौ
ग्रासितान्
तृतीया
ग्रासितेन
ग्रासिताभ्याम्
ग्रासितैः
चतुर्थी
ग्रासिताय
ग्रासिताभ्याम्
ग्रासितेभ्यः
पञ्चमी
ग्रासितात् / ग्रासिताद्
ग्रासिताभ्याम्
ग्रासितेभ्यः
षष्ठी
ग्रासितस्य
ग्रासितयोः
ग्रासितानाम्
सप्तमी
ग्रासिते
ग्रासितयोः
ग्रासितेषु
 
एक
द्वि
बहु
प्रथमा
ग्रासितः
ग्रासितौ
ग्रासिताः
सम्बोधन
ग्रासित
ग्रासितौ
ग्रासिताः
द्वितीया
ग्रासितम्
ग्रासितौ
ग्रासितान्
तृतीया
ग्रासितेन
ग्रासिताभ्याम्
ग्रासितैः
चतुर्थी
ग्रासिताय
ग्रासिताभ्याम्
ग्रासितेभ्यः
पञ्चमी
ग्रासितात् / ग्रासिताद्
ग्रासिताभ्याम्
ग्रासितेभ्यः
षष्ठी
ग्रासितस्य
ग्रासितयोः
ग्रासितानाम्
सप्तमी
ग्रासिते
ग्रासितयोः
ग्रासितेषु


अन्याः