ग्रासयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्रासयितव्यः
ग्रासयितव्यौ
ग्रासयितव्याः
सम्बोधन
ग्रासयितव्य
ग्रासयितव्यौ
ग्रासयितव्याः
द्वितीया
ग्रासयितव्यम्
ग्रासयितव्यौ
ग्रासयितव्यान्
तृतीया
ग्रासयितव्येन
ग्रासयितव्याभ्याम्
ग्रासयितव्यैः
चतुर्थी
ग्रासयितव्याय
ग्रासयितव्याभ्याम्
ग्रासयितव्येभ्यः
पञ्चमी
ग्रासयितव्यात् / ग्रासयितव्याद्
ग्रासयितव्याभ्याम्
ग्रासयितव्येभ्यः
षष्ठी
ग्रासयितव्यस्य
ग्रासयितव्ययोः
ग्रासयितव्यानाम्
सप्तमी
ग्रासयितव्ये
ग्रासयितव्ययोः
ग्रासयितव्येषु
 
एक
द्वि
बहु
प्रथमा
ग्रासयितव्यः
ग्रासयितव्यौ
ग्रासयितव्याः
सम्बोधन
ग्रासयितव्य
ग्रासयितव्यौ
ग्रासयितव्याः
द्वितीया
ग्रासयितव्यम्
ग्रासयितव्यौ
ग्रासयितव्यान्
तृतीया
ग्रासयितव्येन
ग्रासयितव्याभ्याम्
ग्रासयितव्यैः
चतुर्थी
ग्रासयितव्याय
ग्रासयितव्याभ्याम्
ग्रासयितव्येभ्यः
पञ्चमी
ग्रासयितव्यात् / ग्रासयितव्याद्
ग्रासयितव्याभ्याम्
ग्रासयितव्येभ्यः
षष्ठी
ग्रासयितव्यस्य
ग्रासयितव्ययोः
ग्रासयितव्यानाम्
सप्तमी
ग्रासयितव्ये
ग्रासयितव्ययोः
ग्रासयितव्येषु


अन्याः