ग्रामित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्रामितः
ग्रामितौ
ग्रामिताः
सम्बोधन
ग्रामित
ग्रामितौ
ग्रामिताः
द्वितीया
ग्रामितम्
ग्रामितौ
ग्रामितान्
तृतीया
ग्रामितेन
ग्रामिताभ्याम्
ग्रामितैः
चतुर्थी
ग्रामिताय
ग्रामिताभ्याम्
ग्रामितेभ्यः
पञ्चमी
ग्रामितात् / ग्रामिताद्
ग्रामिताभ्याम्
ग्रामितेभ्यः
षष्ठी
ग्रामितस्य
ग्रामितयोः
ग्रामितानाम्
सप्तमी
ग्रामिते
ग्रामितयोः
ग्रामितेषु
 
एक
द्वि
बहु
प्रथमा
ग्रामितः
ग्रामितौ
ग्रामिताः
सम्बोधन
ग्रामित
ग्रामितौ
ग्रामिताः
द्वितीया
ग्रामितम्
ग्रामितौ
ग्रामितान्
तृतीया
ग्रामितेन
ग्रामिताभ्याम्
ग्रामितैः
चतुर्थी
ग्रामिताय
ग्रामिताभ्याम्
ग्रामितेभ्यः
पञ्चमी
ग्रामितात् / ग्रामिताद्
ग्रामिताभ्याम्
ग्रामितेभ्यः
षष्ठी
ग्रामितस्य
ग्रामितयोः
ग्रामितानाम्
सप्तमी
ग्रामिते
ग्रामितयोः
ग्रामितेषु


अन्याः