ग्रामयमाण शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्रामयमाणम्
ग्रामयमाणे
ग्रामयमाणानि
सम्बोधन
ग्रामयमाण
ग्रामयमाणे
ग्रामयमाणानि
द्वितीया
ग्रामयमाणम्
ग्रामयमाणे
ग्रामयमाणानि
तृतीया
ग्रामयमाणेन
ग्रामयमाणाभ्याम्
ग्रामयमाणैः
चतुर्थी
ग्रामयमाणाय
ग्रामयमाणाभ्याम्
ग्रामयमाणेभ्यः
पञ्चमी
ग्रामयमाणात् / ग्रामयमाणाद्
ग्रामयमाणाभ्याम्
ग्रामयमाणेभ्यः
षष्ठी
ग्रामयमाणस्य
ग्रामयमाणयोः
ग्रामयमाणानाम्
सप्तमी
ग्रामयमाणे
ग्रामयमाणयोः
ग्रामयमाणेषु
 
एक
द्वि
बहु
प्रथमा
ग्रामयमाणम्
ग्रामयमाणे
ग्रामयमाणानि
सम्बोधन
ग्रामयमाण
ग्रामयमाणे
ग्रामयमाणानि
द्वितीया
ग्रामयमाणम्
ग्रामयमाणे
ग्रामयमाणानि
तृतीया
ग्रामयमाणेन
ग्रामयमाणाभ्याम्
ग्रामयमाणैः
चतुर्थी
ग्रामयमाणाय
ग्रामयमाणाभ्याम्
ग्रामयमाणेभ्यः
पञ्चमी
ग्रामयमाणात् / ग्रामयमाणाद्
ग्रामयमाणाभ्याम्
ग्रामयमाणेभ्यः
षष्ठी
ग्रामयमाणस्य
ग्रामयमाणयोः
ग्रामयमाणानाम्
सप्तमी
ग्रामयमाणे
ग्रामयमाणयोः
ग्रामयमाणेषु


अन्याः