ग्रहीतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्रहीतव्यः
ग्रहीतव्यौ
ग्रहीतव्याः
सम्बोधन
ग्रहीतव्य
ग्रहीतव्यौ
ग्रहीतव्याः
द्वितीया
ग्रहीतव्यम्
ग्रहीतव्यौ
ग्रहीतव्यान्
तृतीया
ग्रहीतव्येन
ग्रहीतव्याभ्याम्
ग्रहीतव्यैः
चतुर्थी
ग्रहीतव्याय
ग्रहीतव्याभ्याम्
ग्रहीतव्येभ्यः
पञ्चमी
ग्रहीतव्यात् / ग्रहीतव्याद्
ग्रहीतव्याभ्याम्
ग्रहीतव्येभ्यः
षष्ठी
ग्रहीतव्यस्य
ग्रहीतव्ययोः
ग्रहीतव्यानाम्
सप्तमी
ग्रहीतव्ये
ग्रहीतव्ययोः
ग्रहीतव्येषु
 
एक
द्वि
बहु
प्रथमा
ग्रहीतव्यः
ग्रहीतव्यौ
ग्रहीतव्याः
सम्बोधन
ग्रहीतव्य
ग्रहीतव्यौ
ग्रहीतव्याः
द्वितीया
ग्रहीतव्यम्
ग्रहीतव्यौ
ग्रहीतव्यान्
तृतीया
ग्रहीतव्येन
ग्रहीतव्याभ्याम्
ग्रहीतव्यैः
चतुर्थी
ग्रहीतव्याय
ग्रहीतव्याभ्याम्
ग्रहीतव्येभ्यः
पञ्चमी
ग्रहीतव्यात् / ग्रहीतव्याद्
ग्रहीतव्याभ्याम्
ग्रहीतव्येभ्यः
षष्ठी
ग्रहीतव्यस्य
ग्रहीतव्ययोः
ग्रहीतव्यानाम्
सप्तमी
ग्रहीतव्ये
ग्रहीतव्ययोः
ग्रहीतव्येषु


अन्याः