ग्रस्त शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्रस्तम्
ग्रस्ते
ग्रस्तानि
सम्बोधन
ग्रस्त
ग्रस्ते
ग्रस्तानि
द्वितीया
ग्रस्तम्
ग्रस्ते
ग्रस्तानि
तृतीया
ग्रस्तेन
ग्रस्ताभ्याम्
ग्रस्तैः
चतुर्थी
ग्रस्ताय
ग्रस्ताभ्याम्
ग्रस्तेभ्यः
पञ्चमी
ग्रस्तात् / ग्रस्ताद्
ग्रस्ताभ्याम्
ग्रस्तेभ्यः
षष्ठी
ग्रस्तस्य
ग्रस्तयोः
ग्रस्तानाम्
सप्तमी
ग्रस्ते
ग्रस्तयोः
ग्रस्तेषु
 
एक
द्वि
बहु
प्रथमा
ग्रस्तम्
ग्रस्ते
ग्रस्तानि
सम्बोधन
ग्रस्त
ग्रस्ते
ग्रस्तानि
द्वितीया
ग्रस्तम्
ग्रस्ते
ग्रस्तानि
तृतीया
ग्रस्तेन
ग्रस्ताभ्याम्
ग्रस्तैः
चतुर्थी
ग्रस्ताय
ग्रस्ताभ्याम्
ग्रस्तेभ्यः
पञ्चमी
ग्रस्तात् / ग्रस्ताद्
ग्रस्ताभ्याम्
ग्रस्तेभ्यः
षष्ठी
ग्रस्तस्य
ग्रस्तयोः
ग्रस्तानाम्
सप्तमी
ग्रस्ते
ग्रस्तयोः
ग्रस्तेषु


अन्याः