ग्रन्थित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्रन्थितः
ग्रन्थितौ
ग्रन्थिताः
सम्बोधन
ग्रन्थित
ग्रन्थितौ
ग्रन्थिताः
द्वितीया
ग्रन्थितम्
ग्रन्थितौ
ग्रन्थितान्
तृतीया
ग्रन्थितेन
ग्रन्थिताभ्याम्
ग्रन्थितैः
चतुर्थी
ग्रन्थिताय
ग्रन्थिताभ्याम्
ग्रन्थितेभ्यः
पञ्चमी
ग्रन्थितात् / ग्रन्थिताद्
ग्रन्थिताभ्याम्
ग्रन्थितेभ्यः
षष्ठी
ग्रन्थितस्य
ग्रन्थितयोः
ग्रन्थितानाम्
सप्तमी
ग्रन्थिते
ग्रन्थितयोः
ग्रन्थितेषु
 
एक
द्वि
बहु
प्रथमा
ग्रन्थितः
ग्रन्थितौ
ग्रन्थिताः
सम्बोधन
ग्रन्थित
ग्रन्थितौ
ग्रन्थिताः
द्वितीया
ग्रन्थितम्
ग्रन्थितौ
ग्रन्थितान्
तृतीया
ग्रन्थितेन
ग्रन्थिताभ्याम्
ग्रन्थितैः
चतुर्थी
ग्रन्थिताय
ग्रन्थिताभ्याम्
ग्रन्थितेभ्यः
पञ्चमी
ग्रन्थितात् / ग्रन्थिताद्
ग्रन्थिताभ्याम्
ग्रन्थितेभ्यः
षष्ठी
ग्रन्थितस्य
ग्रन्थितयोः
ग्रन्थितानाम्
सप्तमी
ग्रन्थिते
ग्रन्थितयोः
ग्रन्थितेषु


अन्याः