ग्रन्थालय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्रन्थालयः
ग्रन्थालयौ
ग्रन्थालयाः
सम्बोधन
ग्रन्थालय
ग्रन्थालयौ
ग्रन्थालयाः
द्वितीया
ग्रन्थालयम्
ग्रन्थालयौ
ग्रन्थालयान्
तृतीया
ग्रन्थालयेन
ग्रन्थालयाभ्याम्
ग्रन्थालयैः
चतुर्थी
ग्रन्थालयाय
ग्रन्थालयाभ्याम्
ग्रन्थालयेभ्यः
पञ्चमी
ग्रन्थालयात् / ग्रन्थालयाद्
ग्रन्थालयाभ्याम्
ग्रन्थालयेभ्यः
षष्ठी
ग्रन्थालयस्य
ग्रन्थालययोः
ग्रन्थालयानाम्
सप्तमी
ग्रन्थालये
ग्रन्थालययोः
ग्रन्थालयेषु
 
एक
द्वि
बहु
प्रथमा
ग्रन्थालयः
ग्रन्थालयौ
ग्रन्थालयाः
सम्बोधन
ग्रन्थालय
ग्रन्थालयौ
ग्रन्थालयाः
द्वितीया
ग्रन्थालयम्
ग्रन्थालयौ
ग्रन्थालयान्
तृतीया
ग्रन्थालयेन
ग्रन्थालयाभ्याम्
ग्रन्थालयैः
चतुर्थी
ग्रन्थालयाय
ग्रन्थालयाभ्याम्
ग्रन्थालयेभ्यः
पञ्चमी
ग्रन्थालयात् / ग्रन्थालयाद्
ग्रन्थालयाभ्याम्
ग्रन्थालयेभ्यः
षष्ठी
ग्रन्थालयस्य
ग्रन्थालययोः
ग्रन्थालयानाम्
सप्तमी
ग्रन्थालये
ग्रन्थालययोः
ग्रन्थालयेषु