ग्रन्थक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्रन्थकम्
ग्रन्थके
ग्रन्थकानि
सम्बोधन
ग्रन्थक
ग्रन्थके
ग्रन्थकानि
द्वितीया
ग्रन्थकम्
ग्रन्थके
ग्रन्थकानि
तृतीया
ग्रन्थकेन
ग्रन्थकाभ्याम्
ग्रन्थकैः
चतुर्थी
ग्रन्थकाय
ग्रन्थकाभ्याम्
ग्रन्थकेभ्यः
पञ्चमी
ग्रन्थकात् / ग्रन्थकाद्
ग्रन्थकाभ्याम्
ग्रन्थकेभ्यः
षष्ठी
ग्रन्थकस्य
ग्रन्थकयोः
ग्रन्थकानाम्
सप्तमी
ग्रन्थके
ग्रन्थकयोः
ग्रन्थकेषु
 
एक
द्वि
बहु
प्रथमा
ग्रन्थकम्
ग्रन्थके
ग्रन्थकानि
सम्बोधन
ग्रन्थक
ग्रन्थके
ग्रन्थकानि
द्वितीया
ग्रन्थकम्
ग्रन्थके
ग्रन्थकानि
तृतीया
ग्रन्थकेन
ग्रन्थकाभ्याम्
ग्रन्थकैः
चतुर्थी
ग्रन्थकाय
ग्रन्थकाभ्याम्
ग्रन्थकेभ्यः
पञ्चमी
ग्रन्थकात् / ग्रन्थकाद्
ग्रन्थकाभ्याम्
ग्रन्थकेभ्यः
षष्ठी
ग्रन्थकस्य
ग्रन्थकयोः
ग्रन्थकानाम्
सप्तमी
ग्रन्थके
ग्रन्थकयोः
ग्रन्थकेषु


अन्याः