गौह्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गौह्यः
गौह्यौ
गौह्याः
सम्बोधन
गौह्य
गौह्यौ
गौह्याः
द्वितीया
गौह्यम्
गौह्यौ
गौह्यान्
तृतीया
गौह्येन
गौह्याभ्याम्
गौह्यैः
चतुर्थी
गौह्याय
गौह्याभ्याम्
गौह्येभ्यः
पञ्चमी
गौह्यात् / गौह्याद्
गौह्याभ्याम्
गौह्येभ्यः
षष्ठी
गौह्यस्य
गौह्ययोः
गौह्यानाम्
सप्तमी
गौह्ये
गौह्ययोः
गौह्येषु
 
एक
द्वि
बहु
प्रथमा
गौह्यः
गौह्यौ
गौह्याः
सम्बोधन
गौह्य
गौह्यौ
गौह्याः
द्वितीया
गौह्यम्
गौह्यौ
गौह्यान्
तृतीया
गौह्येन
गौह्याभ्याम्
गौह्यैः
चतुर्थी
गौह्याय
गौह्याभ्याम्
गौह्येभ्यः
पञ्चमी
गौह्यात् / गौह्याद्
गौह्याभ्याम्
गौह्येभ्यः
षष्ठी
गौह्यस्य
गौह्ययोः
गौह्यानाम्
सप्तमी
गौह्ये
गौह्ययोः
गौह्येषु


अन्याः