गौहलव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गौहलव्यः
गौहलव्यौ
गौहलव्याः
सम्बोधन
गौहलव्य
गौहलव्यौ
गौहलव्याः
द्वितीया
गौहलव्यम्
गौहलव्यौ
गौहलव्यान्
तृतीया
गौहलव्येन
गौहलव्याभ्याम्
गौहलव्यैः
चतुर्थी
गौहलव्याय
गौहलव्याभ्याम्
गौहलव्येभ्यः
पञ्चमी
गौहलव्यात् / गौहलव्याद्
गौहलव्याभ्याम्
गौहलव्येभ्यः
षष्ठी
गौहलव्यस्य
गौहलव्ययोः
गौहलव्यानाम्
सप्तमी
गौहलव्ये
गौहलव्ययोः
गौहलव्येषु
 
एक
द्वि
बहु
प्रथमा
गौहलव्यः
गौहलव्यौ
गौहलव्याः
सम्बोधन
गौहलव्य
गौहलव्यौ
गौहलव्याः
द्वितीया
गौहलव्यम्
गौहलव्यौ
गौहलव्यान्
तृतीया
गौहलव्येन
गौहलव्याभ्याम्
गौहलव्यैः
चतुर्थी
गौहलव्याय
गौहलव्याभ्याम्
गौहलव्येभ्यः
पञ्चमी
गौहलव्यात् / गौहलव्याद्
गौहलव्याभ्याम्
गौहलव्येभ्यः
षष्ठी
गौहलव्यस्य
गौहलव्ययोः
गौहलव्यानाम्
सप्तमी
गौहलव्ये
गौहलव्ययोः
गौहलव्येषु