गौष्ठ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गौष्ठः
गौष्ठौ
गौष्ठाः
सम्बोधन
गौष्ठ
गौष्ठौ
गौष्ठाः
द्वितीया
गौष्ठम्
गौष्ठौ
गौष्ठान्
तृतीया
गौष्ठेन
गौष्ठाभ्याम्
गौष्ठैः
चतुर्थी
गौष्ठाय
गौष्ठाभ्याम्
गौष्ठेभ्यः
पञ्चमी
गौष्ठात् / गौष्ठाद्
गौष्ठाभ्याम्
गौष्ठेभ्यः
षष्ठी
गौष्ठस्य
गौष्ठयोः
गौष्ठानाम्
सप्तमी
गौष्ठे
गौष्ठयोः
गौष्ठेषु
 
एक
द्वि
बहु
प्रथमा
गौष्ठः
गौष्ठौ
गौष्ठाः
सम्बोधन
गौष्ठ
गौष्ठौ
गौष्ठाः
द्वितीया
गौष्ठम्
गौष्ठौ
गौष्ठान्
तृतीया
गौष्ठेन
गौष्ठाभ्याम्
गौष्ठैः
चतुर्थी
गौष्ठाय
गौष्ठाभ्याम्
गौष्ठेभ्यः
पञ्चमी
गौष्ठात् / गौष्ठाद्
गौष्ठाभ्याम्
गौष्ठेभ्यः
षष्ठी
गौष्ठस्य
गौष्ठयोः
गौष्ठानाम्
सप्तमी
गौष्ठे
गौष्ठयोः
गौष्ठेषु


अन्याः