गौशतिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गौशतिकः
गौशतिकौ
गौशतिकाः
सम्बोधन
गौशतिक
गौशतिकौ
गौशतिकाः
द्वितीया
गौशतिकम्
गौशतिकौ
गौशतिकान्
तृतीया
गौशतिकेन
गौशतिकाभ्याम्
गौशतिकैः
चतुर्थी
गौशतिकाय
गौशतिकाभ्याम्
गौशतिकेभ्यः
पञ्चमी
गौशतिकात् / गौशतिकाद्
गौशतिकाभ्याम्
गौशतिकेभ्यः
षष्ठी
गौशतिकस्य
गौशतिकयोः
गौशतिकानाम्
सप्तमी
गौशतिके
गौशतिकयोः
गौशतिकेषु
 
एक
द्वि
बहु
प्रथमा
गौशतिकः
गौशतिकौ
गौशतिकाः
सम्बोधन
गौशतिक
गौशतिकौ
गौशतिकाः
द्वितीया
गौशतिकम्
गौशतिकौ
गौशतिकान्
तृतीया
गौशतिकेन
गौशतिकाभ्याम्
गौशतिकैः
चतुर्थी
गौशतिकाय
गौशतिकाभ्याम्
गौशतिकेभ्यः
पञ्चमी
गौशतिकात् / गौशतिकाद्
गौशतिकाभ्याम्
गौशतिकेभ्यः
षष्ठी
गौशतिकस्य
गौशतिकयोः
गौशतिकानाम्
सप्तमी
गौशतिके
गौशतिकयोः
गौशतिकेषु


अन्याः