गौवासनिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गौवासनिकः
गौवासनिकौ
गौवासनिकाः
सम्बोधन
गौवासनिक
गौवासनिकौ
गौवासनिकाः
द्वितीया
गौवासनिकम्
गौवासनिकौ
गौवासनिकान्
तृतीया
गौवासनिकेन
गौवासनिकाभ्याम्
गौवासनिकैः
चतुर्थी
गौवासनिकाय
गौवासनिकाभ्याम्
गौवासनिकेभ्यः
पञ्चमी
गौवासनिकात् / गौवासनिकाद्
गौवासनिकाभ्याम्
गौवासनिकेभ्यः
षष्ठी
गौवासनिकस्य
गौवासनिकयोः
गौवासनिकानाम्
सप्तमी
गौवासनिके
गौवासनिकयोः
गौवासनिकेषु
 
एक
द्वि
बहु
प्रथमा
गौवासनिकः
गौवासनिकौ
गौवासनिकाः
सम्बोधन
गौवासनिक
गौवासनिकौ
गौवासनिकाः
द्वितीया
गौवासनिकम्
गौवासनिकौ
गौवासनिकान्
तृतीया
गौवासनिकेन
गौवासनिकाभ्याम्
गौवासनिकैः
चतुर्थी
गौवासनिकाय
गौवासनिकाभ्याम्
गौवासनिकेभ्यः
पञ्चमी
गौवासनिकात् / गौवासनिकाद्
गौवासनिकाभ्याम्
गौवासनिकेभ्यः
षष्ठी
गौवासनिकस्य
गौवासनिकयोः
गौवासनिकानाम्
सप्तमी
गौवासनिके
गौवासनिकयोः
गौवासनिकेषु


अन्याः