गौलन्द्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गौलन्द्यः
गौलन्द्यौ
गौलन्द्याः
सम्बोधन
गौलन्द्य
गौलन्द्यौ
गौलन्द्याः
द्वितीया
गौलन्द्यम्
गौलन्द्यौ
गौलन्द्यान्
तृतीया
गौलन्द्येन
गौलन्द्याभ्याम्
गौलन्द्यैः
चतुर्थी
गौलन्द्याय
गौलन्द्याभ्याम्
गौलन्द्येभ्यः
पञ्चमी
गौलन्द्यात् / गौलन्द्याद्
गौलन्द्याभ्याम्
गौलन्द्येभ्यः
षष्ठी
गौलन्द्यस्य
गौलन्द्ययोः
गौलन्द्यानाम्
सप्तमी
गौलन्द्ये
गौलन्द्ययोः
गौलन्द्येषु
 
एक
द्वि
बहु
प्रथमा
गौलन्द्यः
गौलन्द्यौ
गौलन्द्याः
सम्बोधन
गौलन्द्य
गौलन्द्यौ
गौलन्द्याः
द्वितीया
गौलन्द्यम्
गौलन्द्यौ
गौलन्द्यान्
तृतीया
गौलन्द्येन
गौलन्द्याभ्याम्
गौलन्द्यैः
चतुर्थी
गौलन्द्याय
गौलन्द्याभ्याम्
गौलन्द्येभ्यः
पञ्चमी
गौलन्द्यात् / गौलन्द्याद्
गौलन्द्याभ्याम्
गौलन्द्येभ्यः
षष्ठी
गौलन्द्यस्य
गौलन्द्ययोः
गौलन्द्यानाम्
सप्तमी
गौलन्द्ये
गौलन्द्ययोः
गौलन्द्येषु