गौभृत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गौभृतः
गौभृतौ
गौभृताः
सम्बोधन
गौभृत
गौभृतौ
गौभृताः
द्वितीया
गौभृतम्
गौभृतौ
गौभृतान्
तृतीया
गौभृतेन
गौभृताभ्याम्
गौभृतैः
चतुर्थी
गौभृताय
गौभृताभ्याम्
गौभृतेभ्यः
पञ्चमी
गौभृतात् / गौभृताद्
गौभृताभ्याम्
गौभृतेभ्यः
षष्ठी
गौभृतस्य
गौभृतयोः
गौभृतानाम्
सप्तमी
गौभृते
गौभृतयोः
गौभृतेषु
 
एक
द्वि
बहु
प्रथमा
गौभृतः
गौभृतौ
गौभृताः
सम्बोधन
गौभृत
गौभृतौ
गौभृताः
द्वितीया
गौभृतम्
गौभृतौ
गौभृतान्
तृतीया
गौभृतेन
गौभृताभ्याम्
गौभृतैः
चतुर्थी
गौभृताय
गौभृताभ्याम्
गौभृतेभ्यः
पञ्चमी
गौभृतात् / गौभृताद्
गौभृताभ्याम्
गौभृतेभ्यः
षष्ठी
गौभृतस्य
गौभृतयोः
गौभृतानाम्
सप्तमी
गौभृते
गौभृतयोः
गौभृतेषु


अन्याः