गौपुच्छ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गौपुच्छः
गौपुच्छौ
गौपुच्छाः
सम्बोधन
गौपुच्छ
गौपुच्छौ
गौपुच्छाः
द्वितीया
गौपुच्छम्
गौपुच्छौ
गौपुच्छान्
तृतीया
गौपुच्छेन
गौपुच्छाभ्याम्
गौपुच्छैः
चतुर्थी
गौपुच्छाय
गौपुच्छाभ्याम्
गौपुच्छेभ्यः
पञ्चमी
गौपुच्छात् / गौपुच्छाद्
गौपुच्छाभ्याम्
गौपुच्छेभ्यः
षष्ठी
गौपुच्छस्य
गौपुच्छयोः
गौपुच्छानाम्
सप्तमी
गौपुच्छे
गौपुच्छयोः
गौपुच्छेषु
 
एक
द्वि
बहु
प्रथमा
गौपुच्छः
गौपुच्छौ
गौपुच्छाः
सम्बोधन
गौपुच्छ
गौपुच्छौ
गौपुच्छाः
द्वितीया
गौपुच्छम्
गौपुच्छौ
गौपुच्छान्
तृतीया
गौपुच्छेन
गौपुच्छाभ्याम्
गौपुच्छैः
चतुर्थी
गौपुच्छाय
गौपुच्छाभ्याम्
गौपुच्छेभ्यः
पञ्चमी
गौपुच्छात् / गौपुच्छाद्
गौपुच्छाभ्याम्
गौपुच्छेभ्यः
षष्ठी
गौपुच्छस्य
गौपुच्छयोः
गौपुच्छानाम्
सप्तमी
गौपुच्छे
गौपुच्छयोः
गौपुच्छेषु


अन्याः