गौपिलेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गौपिलेयः
गौपिलेयौ
गौपिलेयाः
सम्बोधन
गौपिलेय
गौपिलेयौ
गौपिलेयाः
द्वितीया
गौपिलेयम्
गौपिलेयौ
गौपिलेयान्
तृतीया
गौपिलेयेन
गौपिलेयाभ्याम्
गौपिलेयैः
चतुर्थी
गौपिलेयाय
गौपिलेयाभ्याम्
गौपिलेयेभ्यः
पञ्चमी
गौपिलेयात् / गौपिलेयाद्
गौपिलेयाभ्याम्
गौपिलेयेभ्यः
षष्ठी
गौपिलेयस्य
गौपिलेययोः
गौपिलेयानाम्
सप्तमी
गौपिलेये
गौपिलेययोः
गौपिलेयेषु
 
एक
द्वि
बहु
प्रथमा
गौपिलेयः
गौपिलेयौ
गौपिलेयाः
सम्बोधन
गौपिलेय
गौपिलेयौ
गौपिलेयाः
द्वितीया
गौपिलेयम्
गौपिलेयौ
गौपिलेयान्
तृतीया
गौपिलेयेन
गौपिलेयाभ्याम्
गौपिलेयैः
चतुर्थी
गौपिलेयाय
गौपिलेयाभ्याम्
गौपिलेयेभ्यः
पञ्चमी
गौपिलेयात् / गौपिलेयाद्
गौपिलेयाभ्याम्
गौपिलेयेभ्यः
षष्ठी
गौपिलेयस्य
गौपिलेययोः
गौपिलेयानाम्
सप्तमी
गौपिलेये
गौपिलेययोः
गौपिलेयेषु


अन्याः