गौधूम शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गौधूमः
गौधूमौ
गौधूमाः
सम्बोधन
गौधूम
गौधूमौ
गौधूमाः
द्वितीया
गौधूमम्
गौधूमौ
गौधूमान्
तृतीया
गौधूमेन
गौधूमाभ्याम्
गौधूमैः
चतुर्थी
गौधूमाय
गौधूमाभ्याम्
गौधूमेभ्यः
पञ्चमी
गौधूमात् / गौधूमाद्
गौधूमाभ्याम्
गौधूमेभ्यः
षष्ठी
गौधूमस्य
गौधूमयोः
गौधूमानाम्
सप्तमी
गौधूमे
गौधूमयोः
गौधूमेषु
 
एक
द्वि
बहु
प्रथमा
गौधूमः
गौधूमौ
गौधूमाः
सम्बोधन
गौधूम
गौधूमौ
गौधूमाः
द्वितीया
गौधूमम्
गौधूमौ
गौधूमान्
तृतीया
गौधूमेन
गौधूमाभ्याम्
गौधूमैः
चतुर्थी
गौधूमाय
गौधूमाभ्याम्
गौधूमेभ्यः
पञ्चमी
गौधूमात् / गौधूमाद्
गौधूमाभ्याम्
गौधूमेभ्यः
षष्ठी
गौधूमस्य
गौधूमयोः
गौधूमानाम्
सप्तमी
गौधूमे
गौधूमयोः
गौधूमेषु


अन्याः