गौड शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गौडम्
गौडे
गौडानि
सम्बोधन
गौड
गौडे
गौडानि
द्वितीया
गौडम्
गौडे
गौडानि
तृतीया
गौडेन
गौडाभ्याम्
गौडैः
चतुर्थी
गौडाय
गौडाभ्याम्
गौडेभ्यः
पञ्चमी
गौडात् / गौडाद्
गौडाभ्याम्
गौडेभ्यः
षष्ठी
गौडस्य
गौडयोः
गौडानाम्
सप्तमी
गौडे
गौडयोः
गौडेषु
 
एक
द्वि
बहु
प्रथमा
गौडम्
गौडे
गौडानि
सम्बोधन
गौड
गौडे
गौडानि
द्वितीया
गौडम्
गौडे
गौडानि
तृतीया
गौडेन
गौडाभ्याम्
गौडैः
चतुर्थी
गौडाय
गौडाभ्याम्
गौडेभ्यः
पञ्चमी
गौडात् / गौडाद्
गौडाभ्याम्
गौडेभ्यः
षष्ठी
गौडस्य
गौडयोः
गौडानाम्
सप्तमी
गौडे
गौडयोः
गौडेषु


अन्याः