गौकक्ष्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गौकक्ष्यः
गौकक्ष्यौ
गौकक्ष्याः
सम्बोधन
गौकक्ष्य
गौकक्ष्यौ
गौकक्ष्याः
द्वितीया
गौकक्ष्यम्
गौकक्ष्यौ
गौकक्ष्यान्
तृतीया
गौकक्ष्येण
गौकक्ष्याभ्याम्
गौकक्ष्यैः
चतुर्थी
गौकक्ष्याय
गौकक्ष्याभ्याम्
गौकक्ष्येभ्यः
पञ्चमी
गौकक्ष्यात् / गौकक्ष्याद्
गौकक्ष्याभ्याम्
गौकक्ष्येभ्यः
षष्ठी
गौकक्ष्यस्य
गौकक्ष्ययोः
गौकक्ष्याणाम्
सप्तमी
गौकक्ष्ये
गौकक्ष्ययोः
गौकक्ष्येषु
 
एक
द्वि
बहु
प्रथमा
गौकक्ष्यः
गौकक्ष्यौ
गौकक्ष्याः
सम्बोधन
गौकक्ष्य
गौकक्ष्यौ
गौकक्ष्याः
द्वितीया
गौकक्ष्यम्
गौकक्ष्यौ
गौकक्ष्यान्
तृतीया
गौकक्ष्येण
गौकक्ष्याभ्याम्
गौकक्ष्यैः
चतुर्थी
गौकक्ष्याय
गौकक्ष्याभ्याम्
गौकक्ष्येभ्यः
पञ्चमी
गौकक्ष्यात् / गौकक्ष्याद्
गौकक्ष्याभ्याम्
गौकक्ष्येभ्यः
षष्ठी
गौकक्ष्यस्य
गौकक्ष्ययोः
गौकक्ष्याणाम्
सप्तमी
गौकक्ष्ये
गौकक्ष्ययोः
गौकक्ष्येषु