गौकक्ष शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गौकक्षः
गौकक्षौ
गौकक्षाः
सम्बोधन
गौकक्ष
गौकक्षौ
गौकक्षाः
द्वितीया
गौकक्षम्
गौकक्षौ
गौकक्षान्
तृतीया
गौकक्षेण
गौकक्षाभ्याम्
गौकक्षैः
चतुर्थी
गौकक्षाय
गौकक्षाभ्याम्
गौकक्षेभ्यः
पञ्चमी
गौकक्षात् / गौकक्षाद्
गौकक्षाभ्याम्
गौकक्षेभ्यः
षष्ठी
गौकक्षस्य
गौकक्षयोः
गौकक्षाणाम्
सप्तमी
गौकक्षे
गौकक्षयोः
गौकक्षेषु
 
एक
द्वि
बहु
प्रथमा
गौकक्षः
गौकक्षौ
गौकक्षाः
सम्बोधन
गौकक्ष
गौकक्षौ
गौकक्षाः
द्वितीया
गौकक्षम्
गौकक्षौ
गौकक्षान्
तृतीया
गौकक्षेण
गौकक्षाभ्याम्
गौकक्षैः
चतुर्थी
गौकक्षाय
गौकक्षाभ्याम्
गौकक्षेभ्यः
पञ्चमी
गौकक्षात् / गौकक्षाद्
गौकक्षाभ्याम्
गौकक्षेभ्यः
षष्ठी
गौकक्षस्य
गौकक्षयोः
गौकक्षाणाम्
सप्तमी
गौकक्षे
गौकक्षयोः
गौकक्षेषु


अन्याः