गोपाल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गोपालः
गोपालौ
गोपालाः
सम्बोधन
गोपाल
गोपालौ
गोपालाः
द्वितीया
गोपालम्
गोपालौ
गोपालान्
तृतीया
गोपालेन
गोपालाभ्याम्
गोपालैः
चतुर्थी
गोपालाय
गोपालाभ्याम्
गोपालेभ्यः
पञ्चमी
गोपालात् / गोपालाद्
गोपालाभ्याम्
गोपालेभ्यः
षष्ठी
गोपालस्य
गोपालयोः
गोपालानाम्
सप्तमी
गोपाले
गोपालयोः
गोपालेषु
 
एक
द्वि
बहु
प्रथमा
गोपालः
गोपालौ
गोपालाः
सम्बोधन
गोपाल
गोपालौ
गोपालाः
द्वितीया
गोपालम्
गोपालौ
गोपालान्
तृतीया
गोपालेन
गोपालाभ्याम्
गोपालैः
चतुर्थी
गोपालाय
गोपालाभ्याम्
गोपालेभ्यः
पञ्चमी
गोपालात् / गोपालाद्
गोपालाभ्याम्
गोपालेभ्यः
षष्ठी
गोपालस्य
गोपालयोः
गोपालानाम्
सप्तमी
गोपाले
गोपालयोः
गोपालेषु