गोपायित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गोपायितः
गोपायितौ
गोपायिताः
सम्बोधन
गोपायित
गोपायितौ
गोपायिताः
द्वितीया
गोपायितम्
गोपायितौ
गोपायितान्
तृतीया
गोपायितेन
गोपायिताभ्याम्
गोपायितैः
चतुर्थी
गोपायिताय
गोपायिताभ्याम्
गोपायितेभ्यः
पञ्चमी
गोपायितात् / गोपायिताद्
गोपायिताभ्याम्
गोपायितेभ्यः
षष्ठी
गोपायितस्य
गोपायितयोः
गोपायितानाम्
सप्तमी
गोपायिते
गोपायितयोः
गोपायितेषु
 
एक
द्वि
बहु
प्रथमा
गोपायितः
गोपायितौ
गोपायिताः
सम्बोधन
गोपायित
गोपायितौ
गोपायिताः
द्वितीया
गोपायितम्
गोपायितौ
गोपायितान्
तृतीया
गोपायितेन
गोपायिताभ्याम्
गोपायितैः
चतुर्थी
गोपायिताय
गोपायिताभ्याम्
गोपायितेभ्यः
पञ्चमी
गोपायितात् / गोपायिताद्
गोपायिताभ्याम्
गोपायितेभ्यः
षष्ठी
गोपायितस्य
गोपायितयोः
गोपायितानाम्
सप्तमी
गोपायिते
गोपायितयोः
गोपायितेषु


अन्याः