गोपायायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गोपायायकः
गोपायायकौ
गोपायायकाः
सम्बोधन
गोपायायक
गोपायायकौ
गोपायायकाः
द्वितीया
गोपायायकम्
गोपायायकौ
गोपायायकान्
तृतीया
गोपायायकेन
गोपायायकाभ्याम्
गोपायायकैः
चतुर्थी
गोपायायकाय
गोपायायकाभ्याम्
गोपायायकेभ्यः
पञ्चमी
गोपायायकात् / गोपायायकाद्
गोपायायकाभ्याम्
गोपायायकेभ्यः
षष्ठी
गोपायायकस्य
गोपायायकयोः
गोपायायकानाम्
सप्तमी
गोपायायके
गोपायायकयोः
गोपायायकेषु
 
एक
द्वि
बहु
प्रथमा
गोपायायकः
गोपायायकौ
गोपायायकाः
सम्बोधन
गोपायायक
गोपायायकौ
गोपायायकाः
द्वितीया
गोपायायकम्
गोपायायकौ
गोपायायकान्
तृतीया
गोपायायकेन
गोपायायकाभ्याम्
गोपायायकैः
चतुर्थी
गोपायायकाय
गोपायायकाभ्याम्
गोपायायकेभ्यः
पञ्चमी
गोपायायकात् / गोपायायकाद्
गोपायायकाभ्याम्
गोपायायकेभ्यः
षष्ठी
गोपायायकस्य
गोपायायकयोः
गोपायायकानाम्
सप्तमी
गोपायायके
गोपायायकयोः
गोपायायकेषु


अन्याः