गोपवन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गोपवनः
गोपवनौ
गोपवनाः
सम्बोधन
गोपवन
गोपवनौ
गोपवनाः
द्वितीया
गोपवनम्
गोपवनौ
गोपवनान्
तृतीया
गोपवनेन
गोपवनाभ्याम्
गोपवनैः
चतुर्थी
गोपवनाय
गोपवनाभ्याम्
गोपवनेभ्यः
पञ्चमी
गोपवनात् / गोपवनाद्
गोपवनाभ्याम्
गोपवनेभ्यः
षष्ठी
गोपवनस्य
गोपवनयोः
गोपवनानाम्
सप्तमी
गोपवने
गोपवनयोः
गोपवनेषु
 
एक
द्वि
बहु
प्रथमा
गोपवनः
गोपवनौ
गोपवनाः
सम्बोधन
गोपवन
गोपवनौ
गोपवनाः
द्वितीया
गोपवनम्
गोपवनौ
गोपवनान्
तृतीया
गोपवनेन
गोपवनाभ्याम्
गोपवनैः
चतुर्थी
गोपवनाय
गोपवनाभ्याम्
गोपवनेभ्यः
पञ्चमी
गोपवनात् / गोपवनाद्
गोपवनाभ्याम्
गोपवनेभ्यः
षष्ठी
गोपवनस्य
गोपवनयोः
गोपवनानाम्
सप्तमी
गोपवने
गोपवनयोः
गोपवनेषु