गोधनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गोधनीयः
गोधनीयौ
गोधनीयाः
सम्बोधन
गोधनीय
गोधनीयौ
गोधनीयाः
द्वितीया
गोधनीयम्
गोधनीयौ
गोधनीयान्
तृतीया
गोधनीयेन
गोधनीयाभ्याम्
गोधनीयैः
चतुर्थी
गोधनीयाय
गोधनीयाभ्याम्
गोधनीयेभ्यः
पञ्चमी
गोधनीयात् / गोधनीयाद्
गोधनीयाभ्याम्
गोधनीयेभ्यः
षष्ठी
गोधनीयस्य
गोधनीययोः
गोधनीयानाम्
सप्तमी
गोधनीये
गोधनीययोः
गोधनीयेषु
 
एक
द्वि
बहु
प्रथमा
गोधनीयः
गोधनीयौ
गोधनीयाः
सम्बोधन
गोधनीय
गोधनीयौ
गोधनीयाः
द्वितीया
गोधनीयम्
गोधनीयौ
गोधनीयान्
तृतीया
गोधनीयेन
गोधनीयाभ्याम्
गोधनीयैः
चतुर्थी
गोधनीयाय
गोधनीयाभ्याम्
गोधनीयेभ्यः
पञ्चमी
गोधनीयात् / गोधनीयाद्
गोधनीयाभ्याम्
गोधनीयेभ्यः
षष्ठी
गोधनीयस्य
गोधनीययोः
गोधनीयानाम्
सप्तमी
गोधनीये
गोधनीययोः
गोधनीयेषु


अन्याः