गोढव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गोढव्यम्
गोढव्ये
गोढव्यानि
सम्बोधन
गोढव्य
गोढव्ये
गोढव्यानि
द्वितीया
गोढव्यम्
गोढव्ये
गोढव्यानि
तृतीया
गोढव्येन
गोढव्याभ्याम्
गोढव्यैः
चतुर्थी
गोढव्याय
गोढव्याभ्याम्
गोढव्येभ्यः
पञ्चमी
गोढव्यात् / गोढव्याद्
गोढव्याभ्याम्
गोढव्येभ्यः
षष्ठी
गोढव्यस्य
गोढव्ययोः
गोढव्यानाम्
सप्तमी
गोढव्ये
गोढव्ययोः
गोढव्येषु
 
एक
द्वि
बहु
प्रथमा
गोढव्यम्
गोढव्ये
गोढव्यानि
सम्बोधन
गोढव्य
गोढव्ये
गोढव्यानि
द्वितीया
गोढव्यम्
गोढव्ये
गोढव्यानि
तृतीया
गोढव्येन
गोढव्याभ्याम्
गोढव्यैः
चतुर्थी
गोढव्याय
गोढव्याभ्याम्
गोढव्येभ्यः
पञ्चमी
गोढव्यात् / गोढव्याद्
गोढव्याभ्याम्
गोढव्येभ्यः
षष्ठी
गोढव्यस्य
गोढव्ययोः
गोढव्यानाम्
सप्तमी
गोढव्ये
गोढव्ययोः
गोढव्येषु


अन्याः