गेषित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गेषितम्
गेषिते
गेषितानि
सम्बोधन
गेषित
गेषिते
गेषितानि
द्वितीया
गेषितम्
गेषिते
गेषितानि
तृतीया
गेषितेन
गेषिताभ्याम्
गेषितैः
चतुर्थी
गेषिताय
गेषिताभ्याम्
गेषितेभ्यः
पञ्चमी
गेषितात् / गेषिताद्
गेषिताभ्याम्
गेषितेभ्यः
षष्ठी
गेषितस्य
गेषितयोः
गेषितानाम्
सप्तमी
गेषिते
गेषितयोः
गेषितेषु
 
एक
द्वि
बहु
प्रथमा
गेषितम्
गेषिते
गेषितानि
सम्बोधन
गेषित
गेषिते
गेषितानि
द्वितीया
गेषितम्
गेषिते
गेषितानि
तृतीया
गेषितेन
गेषिताभ्याम्
गेषितैः
चतुर्थी
गेषिताय
गेषिताभ्याम्
गेषितेभ्यः
पञ्चमी
गेषितात् / गेषिताद्
गेषिताभ्याम्
गेषितेभ्यः
षष्ठी
गेषितस्य
गेषितयोः
गेषितानाम्
सप्तमी
गेषिते
गेषितयोः
गेषितेषु


अन्याः