गेषित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गेषितः
गेषितौ
गेषिताः
सम्बोधन
गेषित
गेषितौ
गेषिताः
द्वितीया
गेषितम्
गेषितौ
गेषितान्
तृतीया
गेषितेन
गेषिताभ्याम्
गेषितैः
चतुर्थी
गेषिताय
गेषिताभ्याम्
गेषितेभ्यः
पञ्चमी
गेषितात् / गेषिताद्
गेषिताभ्याम्
गेषितेभ्यः
षष्ठी
गेषितस्य
गेषितयोः
गेषितानाम्
सप्तमी
गेषिते
गेषितयोः
गेषितेषु
 
एक
द्वि
बहु
प्रथमा
गेषितः
गेषितौ
गेषिताः
सम्बोधन
गेषित
गेषितौ
गेषिताः
द्वितीया
गेषितम्
गेषितौ
गेषितान्
तृतीया
गेषितेन
गेषिताभ्याम्
गेषितैः
चतुर्थी
गेषिताय
गेषिताभ्याम्
गेषितेभ्यः
पञ्चमी
गेषितात् / गेषिताद्
गेषिताभ्याम्
गेषितेभ्यः
षष्ठी
गेषितस्य
गेषितयोः
गेषितानाम्
सप्तमी
गेषिते
गेषितयोः
गेषितेषु


अन्याः