गेषमाण शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गेषमाणम्
गेषमाणे
गेषमाणानि
सम्बोधन
गेषमाण
गेषमाणे
गेषमाणानि
द्वितीया
गेषमाणम्
गेषमाणे
गेषमाणानि
तृतीया
गेषमाणेन
गेषमाणाभ्याम्
गेषमाणैः
चतुर्थी
गेषमाणाय
गेषमाणाभ्याम्
गेषमाणेभ्यः
पञ्चमी
गेषमाणात् / गेषमाणाद्
गेषमाणाभ्याम्
गेषमाणेभ्यः
षष्ठी
गेषमाणस्य
गेषमाणयोः
गेषमाणानाम्
सप्तमी
गेषमाणे
गेषमाणयोः
गेषमाणेषु
 
एक
द्वि
बहु
प्रथमा
गेषमाणम्
गेषमाणे
गेषमाणानि
सम्बोधन
गेषमाण
गेषमाणे
गेषमाणानि
द्वितीया
गेषमाणम्
गेषमाणे
गेषमाणानि
तृतीया
गेषमाणेन
गेषमाणाभ्याम्
गेषमाणैः
चतुर्थी
गेषमाणाय
गेषमाणाभ्याम्
गेषमाणेभ्यः
पञ्चमी
गेषमाणात् / गेषमाणाद्
गेषमाणाभ्याम्
गेषमाणेभ्यः
षष्ठी
गेषमाणस्य
गेषमाणयोः
गेषमाणानाम्
सप्तमी
गेषमाणे
गेषमाणयोः
गेषमाणेषु


अन्याः