गेषणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गेषणीयः
गेषणीयौ
गेषणीयाः
सम्बोधन
गेषणीय
गेषणीयौ
गेषणीयाः
द्वितीया
गेषणीयम्
गेषणीयौ
गेषणीयान्
तृतीया
गेषणीयेन
गेषणीयाभ्याम्
गेषणीयैः
चतुर्थी
गेषणीयाय
गेषणीयाभ्याम्
गेषणीयेभ्यः
पञ्चमी
गेषणीयात् / गेषणीयाद्
गेषणीयाभ्याम्
गेषणीयेभ्यः
षष्ठी
गेषणीयस्य
गेषणीययोः
गेषणीयानाम्
सप्तमी
गेषणीये
गेषणीययोः
गेषणीयेषु
 
एक
द्वि
बहु
प्रथमा
गेषणीयः
गेषणीयौ
गेषणीयाः
सम्बोधन
गेषणीय
गेषणीयौ
गेषणीयाः
द्वितीया
गेषणीयम्
गेषणीयौ
गेषणीयान्
तृतीया
गेषणीयेन
गेषणीयाभ्याम्
गेषणीयैः
चतुर्थी
गेषणीयाय
गेषणीयाभ्याम्
गेषणीयेभ्यः
पञ्चमी
गेषणीयात् / गेषणीयाद्
गेषणीयाभ्याम्
गेषणीयेभ्यः
षष्ठी
गेषणीयस्य
गेषणीययोः
गेषणीयानाम्
सप्तमी
गेषणीये
गेषणीययोः
गेषणीयेषु


अन्याः