गेपक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गेपकः
गेपकौ
गेपकाः
सम्बोधन
गेपक
गेपकौ
गेपकाः
द्वितीया
गेपकम्
गेपकौ
गेपकान्
तृतीया
गेपकेन
गेपकाभ्याम्
गेपकैः
चतुर्थी
गेपकाय
गेपकाभ्याम्
गेपकेभ्यः
पञ्चमी
गेपकात् / गेपकाद्
गेपकाभ्याम्
गेपकेभ्यः
षष्ठी
गेपकस्य
गेपकयोः
गेपकानाम्
सप्तमी
गेपके
गेपकयोः
गेपकेषु
 
एक
द्वि
बहु
प्रथमा
गेपकः
गेपकौ
गेपकाः
सम्बोधन
गेपक
गेपकौ
गेपकाः
द्वितीया
गेपकम्
गेपकौ
गेपकान्
तृतीया
गेपकेन
गेपकाभ्याम्
गेपकैः
चतुर्थी
गेपकाय
गेपकाभ्याम्
गेपकेभ्यः
पञ्चमी
गेपकात् / गेपकाद्
गेपकाभ्याम्
गेपकेभ्यः
षष्ठी
गेपकस्य
गेपकयोः
गेपकानाम्
सप्तमी
गेपके
गेपकयोः
गेपकेषु


अन्याः