गेतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गेतव्यः
गेतव्यौ
गेतव्याः
सम्बोधन
गेतव्य
गेतव्यौ
गेतव्याः
द्वितीया
गेतव्यम्
गेतव्यौ
गेतव्यान्
तृतीया
गेतव्येन
गेतव्याभ्याम्
गेतव्यैः
चतुर्थी
गेतव्याय
गेतव्याभ्याम्
गेतव्येभ्यः
पञ्चमी
गेतव्यात् / गेतव्याद्
गेतव्याभ्याम्
गेतव्येभ्यः
षष्ठी
गेतव्यस्य
गेतव्ययोः
गेतव्यानाम्
सप्तमी
गेतव्ये
गेतव्ययोः
गेतव्येषु
 
एक
द्वि
बहु
प्रथमा
गेतव्यः
गेतव्यौ
गेतव्याः
सम्बोधन
गेतव्य
गेतव्यौ
गेतव्याः
द्वितीया
गेतव्यम्
गेतव्यौ
गेतव्यान्
तृतीया
गेतव्येन
गेतव्याभ्याम्
गेतव्यैः
चतुर्थी
गेतव्याय
गेतव्याभ्याम्
गेतव्येभ्यः
पञ्चमी
गेतव्यात् / गेतव्याद्
गेतव्याभ्याम्
गेतव्येभ्यः
षष्ठी
गेतव्यस्य
गेतव्ययोः
गेतव्यानाम्
सप्तमी
गेतव्ये
गेतव्ययोः
गेतव्येषु


अन्याः