गेत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गेतः
गेतौ
गेताः
सम्बोधन
गेत
गेतौ
गेताः
द्वितीया
गेतम्
गेतौ
गेतान्
तृतीया
गेतेन
गेताभ्याम्
गेतैः
चतुर्थी
गेताय
गेताभ्याम्
गेतेभ्यः
पञ्चमी
गेतात् / गेताद्
गेताभ्याम्
गेतेभ्यः
षष्ठी
गेतस्य
गेतयोः
गेतानाम्
सप्तमी
गेते
गेतयोः
गेतेषु
 
एक
द्वि
बहु
प्रथमा
गेतः
गेतौ
गेताः
सम्बोधन
गेत
गेतौ
गेताः
द्वितीया
गेतम्
गेतौ
गेतान्
तृतीया
गेतेन
गेताभ्याम्
गेतैः
चतुर्थी
गेताय
गेताभ्याम्
गेतेभ्यः
पञ्चमी
गेतात् / गेताद्
गेताभ्याम्
गेतेभ्यः
षष्ठी
गेतस्य
गेतयोः
गेतानाम्
सप्तमी
गेते
गेतयोः
गेतेषु


अन्याः