गृध्र शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गृध्रः
गृध्रौ
गृध्राः
सम्बोधन
गृध्र
गृध्रौ
गृध्राः
द्वितीया
गृध्रम्
गृध्रौ
गृध्रान्
तृतीया
गृध्रेण
गृध्राभ्याम्
गृध्रैः
चतुर्थी
गृध्राय
गृध्राभ्याम्
गृध्रेभ्यः
पञ्चमी
गृध्रात् / गृध्राद्
गृध्राभ्याम्
गृध्रेभ्यः
षष्ठी
गृध्रस्य
गृध्रयोः
गृध्राणाम्
सप्तमी
गृध्रे
गृध्रयोः
गृध्रेषु
 
एक
द्वि
बहु
प्रथमा
गृध्रः
गृध्रौ
गृध्राः
सम्बोधन
गृध्र
गृध्रौ
गृध्राः
द्वितीया
गृध्रम्
गृध्रौ
गृध्रान्
तृतीया
गृध्रेण
गृध्राभ्याम्
गृध्रैः
चतुर्थी
गृध्राय
गृध्राभ्याम्
गृध्रेभ्यः
पञ्चमी
गृध्रात् / गृध्राद्
गृध्राभ्याम्
गृध्रेभ्यः
षष्ठी
गृध्रस्य
गृध्रयोः
गृध्राणाम्
सप्तमी
गृध्रे
गृध्रयोः
गृध्रेषु