गृत शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गृतम्
गृते
गृतानि
सम्बोधन
गृत
गृते
गृतानि
द्वितीया
गृतम्
गृते
गृतानि
तृतीया
गृतेन
गृताभ्याम्
गृतैः
चतुर्थी
गृताय
गृताभ्याम्
गृतेभ्यः
पञ्चमी
गृतात् / गृताद्
गृताभ्याम्
गृतेभ्यः
षष्ठी
गृतस्य
गृतयोः
गृतानाम्
सप्तमी
गृते
गृतयोः
गृतेषु
 
एक
द्वि
बहु
प्रथमा
गृतम्
गृते
गृतानि
सम्बोधन
गृत
गृते
गृतानि
द्वितीया
गृतम्
गृते
गृतानि
तृतीया
गृतेन
गृताभ्याम्
गृतैः
चतुर्थी
गृताय
गृताभ्याम्
गृतेभ्यः
पञ्चमी
गृतात् / गृताद्
गृताभ्याम्
गृतेभ्यः
षष्ठी
गृतस्य
गृतयोः
गृतानाम्
सप्तमी
गृते
गृतयोः
गृतेषु


अन्याः