गृणत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गृणन्
गृणन्तौ
गृणन्तः
सम्बोधन
गृणन्
गृणन्तौ
गृणन्तः
द्वितीया
गृणन्तम्
गृणन्तौ
गृणतः
तृतीया
गृणता
गृणद्भ्याम्
गृणद्भिः
चतुर्थी
गृणते
गृणद्भ्याम्
गृणद्भ्यः
पञ्चमी
गृणतः
गृणद्भ्याम्
गृणद्भ्यः
षष्ठी
गृणतः
गृणतोः
गृणताम्
सप्तमी
गृणति
गृणतोः
गृणत्सु
 
एक
द्वि
बहु
प्रथमा
गृणन्
गृणन्तौ
गृणन्तः
सम्बोधन
गृणन्
गृणन्तौ
गृणन्तः
द्वितीया
गृणन्तम्
गृणन्तौ
गृणतः
तृतीया
गृणता
गृणद्भ्याम्
गृणद्भिः
चतुर्थी
गृणते
गृणद्भ्याम्
गृणद्भ्यः
पञ्चमी
गृणतः
गृणद्भ्याम्
गृणद्भ्यः
षष्ठी
गृणतः
गृणतोः
गृणताम्
सप्तमी
गृणति
गृणतोः
गृणत्सु


अन्याः