गृञ्जनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गृञ्जनीयः
गृञ्जनीयौ
गृञ्जनीयाः
सम्बोधन
गृञ्जनीय
गृञ्जनीयौ
गृञ्जनीयाः
द्वितीया
गृञ्जनीयम्
गृञ्जनीयौ
गृञ्जनीयान्
तृतीया
गृञ्जनीयेन
गृञ्जनीयाभ्याम्
गृञ्जनीयैः
चतुर्थी
गृञ्जनीयाय
गृञ्जनीयाभ्याम्
गृञ्जनीयेभ्यः
पञ्चमी
गृञ्जनीयात् / गृञ्जनीयाद्
गृञ्जनीयाभ्याम्
गृञ्जनीयेभ्यः
षष्ठी
गृञ्जनीयस्य
गृञ्जनीययोः
गृञ्जनीयानाम्
सप्तमी
गृञ्जनीये
गृञ्जनीययोः
गृञ्जनीयेषु
 
एक
द्वि
बहु
प्रथमा
गृञ्जनीयः
गृञ्जनीयौ
गृञ्जनीयाः
सम्बोधन
गृञ्जनीय
गृञ्जनीयौ
गृञ्जनीयाः
द्वितीया
गृञ्जनीयम्
गृञ्जनीयौ
गृञ्जनीयान्
तृतीया
गृञ्जनीयेन
गृञ्जनीयाभ्याम्
गृञ्जनीयैः
चतुर्थी
गृञ्जनीयाय
गृञ्जनीयाभ्याम्
गृञ्जनीयेभ्यः
पञ्चमी
गृञ्जनीयात् / गृञ्जनीयाद्
गृञ्जनीयाभ्याम्
गृञ्जनीयेभ्यः
षष्ठी
गृञ्जनीयस्य
गृञ्जनीययोः
गृञ्जनीयानाम्
सप्तमी
गृञ्जनीये
गृञ्जनीययोः
गृञ्जनीयेषु


अन्याः