गूहक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गूहकः
गूहकौ
गूहकाः
सम्बोधन
गूहक
गूहकौ
गूहकाः
द्वितीया
गूहकम्
गूहकौ
गूहकान्
तृतीया
गूहकेन
गूहकाभ्याम्
गूहकैः
चतुर्थी
गूहकाय
गूहकाभ्याम्
गूहकेभ्यः
पञ्चमी
गूहकात् / गूहकाद्
गूहकाभ्याम्
गूहकेभ्यः
षष्ठी
गूहकस्य
गूहकयोः
गूहकानाम्
सप्तमी
गूहके
गूहकयोः
गूहकेषु
 
एक
द्वि
बहु
प्रथमा
गूहकः
गूहकौ
गूहकाः
सम्बोधन
गूहक
गूहकौ
गूहकाः
द्वितीया
गूहकम्
गूहकौ
गूहकान्
तृतीया
गूहकेन
गूहकाभ्याम्
गूहकैः
चतुर्थी
गूहकाय
गूहकाभ्याम्
गूहकेभ्यः
पञ्चमी
गूहकात् / गूहकाद्
गूहकाभ्याम्
गूहकेभ्यः
षष्ठी
गूहकस्य
गूहकयोः
गूहकानाम्
सप्तमी
गूहके
गूहकयोः
गूहकेषु


अन्याः